________________
: आत्मनः परस्य ईयस्य णय इत्यादेशो भवति ॥ ___ भारमन् १५-६५ ५२ ईय प्रत्यय ये गय थाय छ आत्मीयम् । अप्पणयं ॥
॥ १५४ ॥ त्वस्यडिमा-तणौ वा ॥ त्वप्रत्ययस्य डिमा त्तण इत्यादेशौ वा भवतः ॥
स्व प्रत्यय ४ डिमा ( इमा) भने त्तण माहेश वि४८ये यायचं. पाणिमा । पुप्फिमा । पणित्तणं । पुष्फत्तणं । पक्षे । पणित्तं । पुप्फतं ॥ इन्नः पृथ्वादिषु नियतत्वात् तदन्यप्रत्ययान्तेषु अस्य विधिः ॥ पीनता इत्यस्य प्राकृते पीणया इति भवति । पीणदा इति तु भाषान्तरे । तेनेह तलो दा न क्रियते ॥
॥ १५५ ॥ अनङ्कोठात्तैलस्य डेल्लः॥ अकोठवर्जिताच्छब्दात्परस्य तैलप्रत्ययस्यः डेल्ल इत्यादेशो भवति ॥
अङ्कोठ पति iJ 40 ५२ मादा तैल प्रत्ययते डेल्ल (एल्ल) 'हेश याय छे. सुरहि-जलेण कडुएल्लं ॥ अनङ्कोठादिति किम् । अङ्कोल्लतेल्लं ।
__ १५६ ॥ यत्तदेतदोतोरित्तिअ एतल्लुक् च ॥
एभ्यः परस्य डावादेरतोः परिमाणार्थस्य इत्तिअ इत्यादेशो भवति एतदो लुक् च ॥
यद्, तद् मने एतद् यी परिभाएर अर्थमा च्येा डावादि ( आव छे मादिनने, ) अतु प्रत्ययने इतिा मेवो महेश थाय)