________________
राजकीयम् । राइकं । रायकरं ॥
॥ १४९ ॥ युष्मदस्मदोत्र एचयः ।। आभ्यां परस्येदमर्थस्यात्र एच्चय इत्यादेशो भवति ॥
युष्मद् गते अस्मद् श५-इदमर्थमा माता अञ् प्रत्ययते ॥ एश्चय मेव। माहेश याय छे. युष्माकमिदं यौष्माकम् । तुम्हेश्चयं । एवम् अम्हच्चयं ॥
॥ १५० ॥ वतेवः॥ वतेः प्रत्ययस्य द्विरुक्तो वो भवति ॥ वति प्रत्यय आ व माहेश याय छे. मडुरव्व पाडलिउत्ते पासाया ।
॥१५१ ॥ सर्वाङ्गादीनस्येकः ॥ सर्वाङ्गात् सर्वादेः पथ्यङ्ग [हे० ७.१] इत्यादिना विहितस्येनस्य स्थाने इक इत्यादेशो भवति ।।
सर्वाङ्ग शम्या ईन प्रत्यय आणे इक माहेश याय छे. सर्वामी पः । सव्वाङ्गिओ ॥
॥१५२ पथो णस्येकट् ॥ नित्यं णः पन्थश्च [हे० ६.४] इति यः पथो णो विहितस्तस्य इकट् भवति ।
नित्यंणः पन्थश्च (६४) मा सूत्रथा पथिन् श६४ र ण प्रत्यर्थ थाय छ, तन आये इकट (इक ) माहेश याय छे. पान्थः । पहिओ ॥
। १५३ ॥ ईयस्यात्मनो णयः॥