________________
( १०९ ) शील, धर्म भने साधु या अर्थ विधान सा प्रत्ययने महसे इर थाय छे. हसनशीलः हसिरो । रोविरो । लज्जिरो । जम्परो । वे रो भमिरो | ऊससि ॥ केचित् तृन एव इरमाहुस्तेषां सिध्यन्ति । तृनोत्र रादिना बाधितत्वात् ॥
नमिरगमिरादयो न
॥ १४६ ॥ क्त्वस्तुमत्तूण- तु आणाः ॥
क्त्वाप्रत्ययस्य तुम् अत् तूण तुआन इत्येते आदेशा भवन्ति ॥
बरवा प्रत्ययने हे तुम्, अ, तूण, भ्यने तुआण मेवा माहेश थाय छे. तुम् | दुहुँ । मोत्तुं अत् । भभिभ । रमिभ || तूग । घेत्तूण | चाऊण || तुआण । भेतुआण | सोउआण || वन्दित्तु इत्यनुस्वारलोपात् ॥ वन्दित्ता इति सिद्धसंस्कृतस्यैव वोपेन ॥ कट्टु इति तु भाषै ।
|| १४७ || इदमर्थस्य केरः ॥
इदमर्थस्य प्रत्ययस्य केर इत्यादेशो भवति ॥
6 इदम् ' ( आ ) अर्थमा रेसा प्रत्ययने आए केर महेश थाय छे, युष्मदीयः । तुम्हकेरी || अस्मदीयः । भम्केरो ॥ न च भवति । मईभ - पक्खे | पाणिणी
||
|| १४८ || पर-राजभ्यां क- डिक्कौ च ॥
पर राजन् इत्येताभ्यां परस्येदमर्थस्य प्रत्ययस्य यथासंख्यं सयुक्तौ को डित् इकथादेशौ भवतः । चकारात्केरथ ||
पर यने राजन् शब्थी इदम् ( आ ) मा अर्थमां ने प्रत्यय (की. य) तेने आले गनुभेक्काने डित् ( ड ४२ छे इत्संज्ञका इक्क, भने केर प्रत्यय थाय छे. परकायम् । पारक्कं । परकं । पारकेरं ||
।)