________________
(१०८) पहिस् श बाहिं मने बाहिर थे। माहेश याय छे. पाहिं वाहिरं॥
॥१४१ ॥ अधसो हे ॥ अधस्शब्दस्य हेढ इत्ययमादेशो भवति । भधरस् ५५४३ हेतु मेवो महेश याय छे. हेढें ॥
॥ १४२ ॥ मात-पितुः स्वसुः सिआ-छौ॥ मातृपितृभ्यां परस्य स्वसूशब्दस्य सिआ छा इत्यादेशो भवतः॥
मातृ भने पितृ श५४था ५२ खसृ शहने सिआ ने छा मेवा माहेश याय छे. माउ-सिआ । माउ-च्छा । पिउ सिआ । पिउ च्छा ॥
॥१४३ ॥ तिर्यचस्तिरिच्छिः ॥ तिर्यशब्दस्य तिरिच्छिरित्यादेशो भवति ।
तिर्यच शने तिरिच्छ मेवी माहेश थाय छे. तिरिच्छि पेच्छइ ॥ भार्थे । तिरिभा इत्यादेशोपि । तिरिआ ॥
॥१४४॥ गृहस्य घरोपती॥ गृहशब्दस्य घर इत्यादेशो भवति पतिशब्दश्चेत् परो न भवति॥
पति ४५१५२ ना ५ त्यारे, गृह शहने घर मे। माहेश यायचे. घरो । घर-सामी । राय-हरं ॥ अपताविति किम् । गह-वई ॥
॥१४५ ॥ शीलाद्यर्थस्येरः॥ शीलधर्मसाध्वर्थे विहितस्य प्रत्ययस्य इर इत्यादेशो भवति ॥