________________
(१०७) ॥ २३७ ॥ बृहस्पतौ बहो भयः बृहस्पतिशब्दे वह इत्यस्यावयवस्य भय इत्यादेशो वा भवति
बृहस्पति १५-४ा बह मागता भय माहेश वि४८ थाय छे. भ. यस्सई भयप्फई भयप्पई ॥ पक्षे । बहस्सई । बहप्फई । बहपई ॥ वा वृहस्पती [१. १३८] इति इकारे उकारे च विहस्सई । बिहप्फई । बिहप्पई । बुहस्सई । बुहप्फई । बुहप्पई ॥
॥ १३८॥ मलिनोभय शुक्ति-छुप्तारब्ध-पदातेमइलावह सिप्पिछिकाढत्त-पाइकं ॥
मलिनादीनां यथासंख्यं गइलादय आदेशा वा भवन्ति ॥
मलिन १, उभय २, शुक्ति ३, छुप्त ४, आरब्ध ५, मने पदाति ह सा सम्हाने आये मइल १, अवहर २, सिप्पि ३, छिक्क ४, आढत्त ५, भने पाइक सेवा माहेश वि८५ थाय छे. मलिन । मइलं मलिणं ॥ उभय । भवहं । उवहमित्यपि केचित् । अवहोआसं । उभयब ॥ आर्षे । उभयोकालं ॥ शुक्ति । सिप्पी सुत्ती ॥ छुप्त । छिक्को छुत्तो ॥ आरब्ध । भाउ. तो आरद्धो ॥ पदाति । पाइको पयाई ॥
॥ १३१ ॥ दंष्ट्राया दाढा ॥ पृथग्योगाद्वति निवृत्तम् ।दंष्ट्राशब्दस्य दाढा इत्यादेशो भवति॥ पंडा शहने दाढा मेवो महेश थाय छ. दाढ़ा । भयं । संस्कृतपि ॥
॥१४० ॥ बहिसो वाहि-बाहिरौ ॥ · पहिःशब्दस्य बाहिं बाहिर इत्यादेशौ भवतः ॥