________________
( १०६) ॥ १३२ ॥ मार्जारस्य मञ्जर-वजरौ॥ मार्जारशब्दस्य मञ्जर वञ्जर इत्यादेशो वा भवतः ॥
मार्जार श५४ने मार सने वार मेवो महेश विधे याय. मारो वारो । पक्षे । मजारो ॥
॥ १३३ ॥ वैडूर्यस्य वेरुलिअं॥ वैडूर्यशब्दस्य वेरुलिअ इत्यादेशो वा भवति ॥ ___ वैडूर्य शम्ने वेरुलिभ मेवे। माहेश १ि४४थे याय छे. वेरुलिभं । वेदुजं ॥
॥ १३४॥ एण्हि एत्ताहे इदानीमः ॥ अस्य एतावादेशौ वा भवतः ॥
इदानीम् शहते एण्हि भने एत्ताहे मेवे। माहेश वि४६ याय. एम्हि । एत्ताहे । इआणिं ॥
॥१३५ ॥ पूर्वस्य पुरिमः॥ पूर्वस्य स्थाने पुरिम इत्यादेशौ वा भवति ॥ पूर्व ४५६ने 300 पुरिम मेवे। माहेश वि. थाय छ. पुरिमं पुटवं ॥
॥१३६ ॥ त्रस्तस्य हित्थ- तहौ ॥ प्रस्तशब्दस्य हित्य तह इत्यादेशौ वा भवतः ॥
त्रस्त शन्ने आ हिस्थ भने तह मेवा मा वि याय छे, हित्य तहं तत्थं ॥