________________
(१०५) ॥ १२७ ।। वृक्ष क्षिप्तयो रुक्ख-छूढौं । वृक्षक्षिप्तयोर्यथासंख्यं रुक्ख छूढ इत्यादेशौ वा भवतः॥
वृक्ष मते क्षिप्त शम्ने विधे रुक्ख भने छूढ मेवा माहेश सतु. मे याय ७. रुक्खो वच्छो । छूट खित्तं । उच्छूट । उक्खित्तं ॥
॥ १२८ ॥ वनिताया विलया। वनिताशब्दस्य विलया इत्यादेशो वा भवति ॥
वनिता ने विलया मेवो आहे १४८५ थाय छे. विलया ग. णिभा ॥ विलयेतिसंस्कृतेपीति केचित् ॥
॥ १२९ ॥ गौणस्येषतः कूरः॥ ईषच्छब्दस्य गौणस्य कूर इत्यादेशो वा भवति ॥
ईपत् २०६ गौण खोय त्यारे तने कूर मे माहेश वि५८पे याय. चिंचव कूर-पिक्का । पक्षे । ईसि ॥ .
॥१३. ॥ स्त्रिया इत्थी॥ स्त्रीशब्दस्य इत्थी इत्यादेशो वा भवति ॥ स्त्री ने इत्थी मेवो माहेश दिये थाय छे. इत्थी श्री ॥
॥१३१ ॥ धृतोर्दिहिः॥ धृतिशब्दस्य दिहिरित्यादेशो वा भवति ॥ धति शम्न दिहि माहेश पिये याय 2. दिही घिई ॥