________________
लघुक शम्ना घोह अश्थेि, त्यारे, ल न ह भने हाल वि. ४८५ याय छे. हलुभं । लहुभं ॥ घस्य व्यत्यये कृते पदादित्वात् हो न प्रामोतीति हकरणम् ॥
॥ १२३ ॥ ललाटे ल-डोः ॥ ललाटशब्दे लकारडकारयोर्व्यत्ययो भवति वा ।।
૪છાટ શબ્દમાં બીજા ૪ ને અને ને ૪ વિકલ્પ થાય છે. गडालं । णलाडं । ललाटे च [१. २५७.] इति भादेर्लस्य णविधानादिह द्वितीयो ल: स्थानी ॥
॥१२४ ॥ ह्ये ह्योः॥ ह्यशब्दे हकायकारयोर्व्यत्ययो वा भवति ॥
र शम्मा हारती य ४२ अरे यारी ह ॥२ वि४८पे याय छे. गु. झम् । गुरुहं गुज्झं ॥ सह्यः । सरहो सज्झो ॥ - ॥१२५ ॥ स्तोकस्य थोक-थोव-थेवाः
स्तोकशब्दस्य एते त्रय आदेशा भवन्ति वा ॥ ___ स्तोक शने थोक, थोव, मने थेव माहेश विक्ष्ये याय छे. थोकं थोवं थेवं । पक्षे । थोमं ॥
___॥ १२६ ॥ दुहित भगिन्योधूआ- बहिण्यौ ॥ अनयोरेतावादेशौ वा भवतः॥
दुहित मने भगिनी शहने वि८ धुआ भने बहिणी मेवा मा. देश मनु मे याय छे. धूभा दुहिआ । बहिणी भइणी ।