________________
(१०३) आलानशब्दे लनोर्व्यत्ययो भवति ॥
मालाम शहना ल न न थाय मते न तोल थाय छ. भाणालो । आणाल-क्खम्भो ॥
॥ ११८ ॥ अचलपुरे च-लोः ॥ अचलपुरशब्दे चरकारलकारयोर्व्यत्ययो भवति । अचलपुर शहना च न ल प ल च याय छे. अलचपुरं ।
॥ ११९ ॥ महाराष्ट्र ह-रोः॥ महाराष्ट्रशब्दे हरोर्व्यत्ययो भवति ॥ महाराष्ट्र शहना ह ! र मते र ! ह याय. मरहहं ॥
॥ १२० ॥ ह्रदे ह-दोः ॥ हदशब्दे हकारदकारयोर्व्यत्ययो भवति ॥
हूद श५-४ा ह । द म द ह थाय. द्रहो ॥ आर्षे । हरए महपुण्डरिए ॥
॥ १२१ ॥ हरिताले र-लोर्न वा ॥ हरितालशब्दे रकारलकारयोर्व्यत्ययो वा भवति ॥
हरिताक श५मा र ! ल भने ल ा र वि४६ याय छ. हलिआरो हरिआलो ॥
॥१२२ ॥ लघुके ल-होः॥ लघुकशब्दे घस्य इत्वे कृत्ये लहोर्व्यत्ययो वा भवति ॥