________________
(९७)
॥ ९४ ॥ धृष्टद्युम्ने णः धृष्टद्युम्नशब्दे आदेशस्य णस्य द्वित्वं न भवति ॥ पष्टचुन्न शमा रे ग माहेश ते हि यतु नथी. पणो ॥
॥९५ ॥ कर्णिकारे वा कर्णिकारशन्दे शेषस्व णस्य द्वित्वं वा न भवति ॥ कर्णिकार २५-६॥ शेष ण ने 4 यतुं नथा. कणियारो कण्णिभारो॥
॥९६ ॥ दृप्से सप्तशब्दे शेषस्य द्वित्वं न भवति ।। रत २०६ना शेषने वि यतुं नथी. दरिभ-सीहेण ॥
॥९७ ॥ समासे वा शेषादेशयोः समासे द्वित्वं वा भवति ॥
शेष मया माहेशने सभासमा विविये याय छे. नइग्गामो नह. गामो । कुसुम-प्पयरो कुसुम पयरो । देव त्थुई देव थुई । हर क्खन्दा हर. खन्दा । आगाल-क्खम्भो आणाल खम्भो ॥ बहुलाधिकारादशेषादेशयोरपि । स-प्पिवासो स पिवासो । बद्ध फलो बद्ध-फलो । मलय सिहर-क्खण्डं मल. य सिहर लण्डं । पम्मुक्कं पमुछ । भदंसगं भदंसणं । पडिलं पहिलं । तेल्लोकं तेलोकं इत्यादि ॥
॥९८ ॥ तैलादौ ॥ तैलादिषु अनादौ यथादर्शनमन्त्यस्यानन्त्यस्य च व्यञ्जनस्य द्वित्वं भवति ॥