________________
(याया) पशुना तृतीय (जीने) वर्ष थाय छे. शेष । बक्खाणं । वग्यो । मुच्छा । निज्झरो । कटें । तित्थं । निद्धणो । गुप्फ । निब्भो । आदेश । जक्खो । घस्य नास्ति ॥ अच्छी। मज्झं । पट्टी। वुड्डो । हत्थो। आलिखो। पुष्कं । भिन्भलो । तैलादौ ( २.९८ ) द्वित्वे ओक्खलं । सेवादौ (२.९९) नक्खा । नहा । समासे । कइन्छ ओ कइ धओ । द्वित्व इत्येव । खाओ ॥
॥९१ ॥ दीर्घ वा दीर्धशब्दे शेषस्य घस्य उपरि पूर्वो वा भवति ॥
દીર્ધ શબ્દમાં શેષ રહેલા ૬ ને દિવ કર્યો પછી પૂર્વ ને જ वि. थाय छे. दिग्धो दीहो ॥
॥९२ ॥ न दीर्घानुस्वारात् दीर्घानुस्वाराभ्यां लाक्षणिकाभ्यामलाक्षणिकाभ्यां च परयोः शेषादेशयोर्द्वित्वं न भवति ॥
દીઘ અને અનુસ્વાર પછીના શેષ વર્ણ અથવા આદેશ બેવડે થતું नथा. छूढो । नीसासो । फासो ॥ अलाक्षणिक । पार्श्वम् । पाखं । शी. म् । सीसं ॥ ईश्वरः । ईशरो ॥ द्वेष्यः । वेसो ॥ लास्यम् । लासं ॥ आस्यम् । आसं ॥ प्रेप्यः । पेसो ॥ अवमाल्यम् । ओमालं ॥ आज्ञा । प्राणा ॥ आज्ञसिः । आणत्ती ॥ आज्ञपणं ॥ अनुस्वारात् । यस्रम् । तसै अलाक्षणिक । संझा । विंझो । कंसालो ॥
॥९३॥ र होः रेफहकारयोत्विं न भवति ।
२५ मते ह४५२३ मे १७५ (4) थतु नथी. रेफः शेषो नास्ति ॥ आदेश । खुन्देरं । बम्हचेरं । परन्तं ॥ शेषस्य हत्य । विहलो ॥ आदेश. स्य । कहावणो॥