________________
(९५) ॥८६॥ आदेः श्मश्रु श्मशाने अनयोरादेलुंग भवति ॥
श्मश्रु भने श्मशान शहना (माहि) श् नासो५ थाय छे. मासू मंसू मस्सू । मसाणं ॥ आर्षे श्मशानशब्दस्य सीआणं सुसाणमित्यपि भवति ॥
॥८७॥ श्चो हरिश्चन्द्रे हरिश्चन्द्रशब्दे श्च इत्यस्य लुग भवति ॥ हरिश्चन्द्र शम्ना श् । सो५ थाय छे. हरिअन्दो ॥
॥८८ ॥ रात्रौ वा रात्रिशब्दे संयुक्तस्य लुग् वा भवति ॥ रानि शना संयुक्त पहुंनो सो५ वि४८५ थाय छे. राई रत्ती ॥
॥८९॥ अनादौ शेषादशयोदित्वम् पदस्यानादौ वर्तमानस्य शेषस्यादेशस्य च द्वित्वं भवति ॥
पहना भिन्न शेष पर्यु तथा २.हेश मेवा थाय छे. शेष। कप्पतरू । भुत्तं । दुद्धं । नग्गो । उक्का । अक्को । मुक्खो ॥ आदेश । डक्को। जक्खो। रग्गो। किच्ची। रुप्पी॥ क्वचिन्न भवति । कसिणो ॥ अनादाविति किम् । खलिअं । थेरो । खम्मो ॥ द्वयोस्तु द्वित्वमस्त्येवेति न भवति । विचुओ । भिण्डिवालो ॥
॥९॥ द्वितीय तुर्ययोरुपरि पूर्वः द्वितीयतुर्ययोर्द्वित्वप्रसङ्गे उपरि पूर्वी भवतः ॥
द्वितीयस्योपरि प्रथमश्चतुर्थस्योपरि तृतीय इत्यर्थः ॥ . ધિત્વ કર્યા પછી તે બેમાં પહેલા વર્ગના દ્વિતીય વર્ણને પ્રથમ વર્ણ અને વર્ગીય ચતુર્થ