________________
(९४) तत्र हो दहो । केचिद् रलोपं नेच्छन्ति । द्रहशब्दमपि कश्चित् संस्कृतं मन्यते ॥ वोद्रहादयस्तु तरुणपुरुषादिवाचका नित्यं रेफसंयुक्ता देश्या एव । सिक्नन्तु वोद्रीओ। वोद्रह-द्रहम्मि पडिआ ॥
॥८१ ॥ धान्याम् धात्रीशन्दे रस्य लुग् वा भवति ॥
भात्री शना र सो५ वि३५ याय छे. पत्ती। हस्नातू प्रागेव रलोपे धाई। पक्षे । भारी ॥
॥८२ ॥ तीक्ष्णे णः तीक्ष्णशब्दे णस्य लुग् वा भवति ॥ तक्षिण २५न। ण् न सो५ १ि४८५ थाय छे. तिक्खं । तिहं ॥
॥ ८३ ॥ ज्ञो अः ज्ञः संबन्धिनो अस्य लुग वा भवति ॥
ज्ञ शहनाम् न सो५ विक्ष्ये यायचे. जाणं णाणं । सम्वनोसन्ध. पणअप्पजो अप्पण्णू । दइवज्जा दइवण्णू। इङ्गिअज्जो इङ्गिअण्णू। म. णोज मगोपणं । अहिजो अहिण्णू । पजा पण्णा । अजा भाणा। संजा स. ण्णा ॥ काचिन्न भवति। विण्णाणं ॥
॥ ८४ ॥ मध्याह्ने हा मध्याह्ने हस्य लुग् वा भवति ॥ मध्याह्न शहना ह ५ वि३४३ याय ७. मज्झनो मज्झण्हो ॥
॥ ८५ ॥ दशाई पृथग्योगाद्वेति निवृत्तम् । दशार्हे हस्य लुग् भवति ॥ दसराह शहना ह सो५ याय छे. दुसारो ॥