________________
(९३)
॥ ७८ ॥ अधो म-न-याम् मनयां संयुक्तस्याधो वर्तमानानां लुम् भवति ॥
स1 पना मन्ते वर्तता म्, न , भने यू नो५ थाय . म। जुग्गं । रस्सी। सरो। सेरं ॥ न । नग्गो। लग्गो॥ य । सामा। कुहं। पाहो ॥
॥ ७९ ॥ सर्वत्र ल-व रामवन्द्रे बन्द्रशब्दादन्यत्र लबरां सर्वत्र संयुक्तस्योर्ध्वमधश्च स्थितानां लुम् भवति ॥
चन्द्र शम शिवाय भाग संयोगमा वर्तता ल् , ब , मलेरना सो५ यार छे. ऊध्र्व ॥ ल । उल्का । उक्का ॥ वल्कलम् । वक्कलं॥ ब। श.
दः । सद्दो ॥ भब्दः । अदो ॥ लुब्धकः । लोलुओ ॥ र । अर्कः । भक्का ॥ वर्गः। वग्गो ॥ अधः । श्लशम् । सम्हं ॥ विक्लवः । विक्कवो ॥ पक्कम् । प्रवं पि॥ ध्वस्तः। धस्थो ॥ चक्र । चक ॥ ग्रहः । गहो ॥ रात्रिः। रत्ती॥ भन्न इत्यादिसंयुक्तानामुभयप्राप्ती यथादर्शनं लोपः ॥ कचिदूर्ध्वम्। उ. दिमः। उठेवग्गो ॥ द्विगुणः । वि उणो॥ द्वितीयः । बीभो ॥ कल्मषम् । क. म्मसं ॥ सर्वम् । सवं ॥ शुल्बम् । सुब्बं ॥ क्वचित्त्वधः । काव्यम्। कव्वं ॥ कुख्या। कुल्ला ॥ माल्यम् । मल्लं ॥ द्विपः । दिओ ॥ द्विजातिः । दुई ॥क. चित्पयामेग। द्वारम् बा॥ दारं ॥ उद्विग्नः । उविग्गो। उब्धिण्णो अब इति किम् । वन्द्रं । संस्कृतसमोयं प्राकृतशब्दः । अनोत्तरेण विकल्पोपि न भवति निषेधसामर्थ्यात् ॥
॥ ८० ॥द्र रो न वा द्रशब्दे रेफस्य वा लुग् भवति ॥
द्र ॥ र नावि सो५ थाय छे. चन्दो चन्द्रो। रुदो रुद्रो भर भद्रं । समुद्रो ॥ समुद्दो ॥ दशब्दस्य स्थितिपरिवृत्तौ दह इति रूपम् ।