________________
(९८) સૈટ વિગેરે શબ્દમાં જેમ જેમ પ્રયોગ જોવામાં આવે તેમ તેમ साहिभिन्न (अन्त्य अथवा अन्त्यमित्र) व्यसनने हि था५ छ. तेलं । मण्डुक्को । वेइल्लं । उज्जू । विड्डा । वहुत्तं ॥ अनन्त्यस्य । सोत्तं । पेम्मं । जुम्वणं ॥ आर्षे । पडिसोओ । विस्सोअसिआ ॥ तैल । मंडूक । विचकिल । ऋजु । ब्रीडा । प्रभूत । स्रोतस् । प्रेमन् । यौवन । इत्यादि ॥
॥९९ ॥ सेवादा वा सेवादिषु अनादौ यथादर्शनमन्त्यस्यानन्त्यस्य च द्वित्वं वा भवति ॥
सेवा विगेरे शहार्नु साहिभिन्न व्यसन वि८ ५ थाय . सेव्वा सेवा ॥ नेहुं नीडं । नख्खा नहा । निहित्तो निहिओ। वाहित वाहिओ । माउकं माउअं । एको एओ । कोउहल्लं कोउहलं । वाउल्लो वा. उलो । थुल्लो थोरो । हुत्तं हूअं दइव्वं दइवं । तुण्हिक्को तुण्हिओ । मुको मूओ । खण्णू खाणू । थिणं थीणं ॥ अन्त्यस्य । अम्होरं अम्हकेरं । तंचेअ तंचे । सोच्चिअ सोचिअ ॥ सेवा । नीड । नख । निहित । व्याहृत। मृदुक । एक । कुतूहल । व्याकुल । स्थूल । हूत । दैव । तूष्णीक । तूका स्थाणु । स्त्यान । अस्मदीय । चेअ । चिअ । इत्यादि ॥
॥ १०० ॥ शाङ्गै ङात्पूर्वोत् शा. ङात्पूर्वो अकारो भवति ॥ आज २०४॥ छ था पूर्व अ मेवो भागम भागे . सारङ्ग ।
॥ १०१॥ क्ष्मा-श्लाघा-रत्नेन्त्यव्यञ्जनात् ॥ एषु संयुक्तस्य यदन्त्यव्यञ्जनं तस्मात्पूर्वोद् भवति ॥