________________
( २३ ) एवं सिद्धावस्थापेक्षया शहने अंत अकार । मानध्ये, मे १३२र्नु नथी; सभा, भवओ (भवतः); भवंतो (भवन्तः); संतो (सन्तः); कुदो (कुतः). ३६॥ निष्पति ओत्परी, माल्यस्थोर्वा ॥१-३८
निर् प्रति इसेतो, माल्य शब्दे स्था धातौ च परे, यथासंख्यम् ओत् परी इत्येवं रूपौ वा भवतः । अभेदनिर्देशः सर्वादेशार्थः ।
माल्य शनी पुर्वे निर् उपसर्ग यावे, तो तेने पहले विदये ओ थायछ; तमन, स्था थातुनी पुर्व प्रति ५सर्गमावे, तो तेने पहले परि थायछ, नभ, ओमल्लं निम्मल्लं (निम्मात्यं); परिहा, पइटा (प्रतिष्ठा); परिठिपइटिअं (प्रतिष्ठितम् ).
३७ ॥ आदेः ॥ १-३९ आदेरित्यधिकारः क, ग, च, जेत्यादिसूत्रात् प्रागविशेष वेदितव्यः।
"आदेः" 24॥ अधिकार छ. तेथी, क ग च ज छत्यादि સૂત્ર સુધી બધાં સૂત્રમાં “પ્રથમ વર્ણને બદલે ” એટલા શબ્દોને અધ્યાહાર છે, એવું સમજવું. ३८॥त्यदाद्यव्ययात् तत्वरस्य लुक् ॥ १-४०
सदादे रव्ययाच परस्य तयोरेव सदायव्यययो रादेः स्वरस्य बहुलं लुग् भवति ।