________________
( २२ ) मा; एसा महिमा, एसो महिमा; एसा अंजली, एसो अंजली। अंजलि, पृष्ठाऽक्षि, प्रश्न, चौर्य, निधि, विधि, रश्मि, ग्रन्थीसेता अअल्यादयः उक्तपूर्वम्यः पृष्ठादिभ्यः । शेषा उदाह्रियन्ते यथा "चोरिआ, चोरिओ (चौवें ); निही (पुंस्त्री) (निधिः); विही (पुंस्त्री) (विधिः); गंठी (पुंस्त्री) (ग्रन्थिः ).
३४ ॥ बाहोरात् ॥१-३६ बाहुशब्दस्य स्त्रिया माकारो ऽन्तादेशो भवति ।
बाहु श श्रीसिंगमा १५शयो है।य, त उ ने पहले आ थायरम, बाहा (बाहु).
स्त्रियामिसेव , मात्र स्त्रीलिंगमा " आ थाय छ यारे પુલિંગમાં વપરાયે હોય, ત્યારે રાહુ એવું જ તેનું રૂપ રહે છે.
॥ विशेष नियमाः॥ ३५॥ अत ओ विसर्गस्य ॥ १-३७ संस्कृत लक्षणोत्पन्नस्य अतः परस्य विसर्गस्य स्थाने को इत्यादेवो भवति । - જયારે ય ની પછી વિસર્ગ આવ્યું હોય, ત્યારે તે વિસર્ગને भो थायछ, भ, सव्वओ (सर्वतः); पुरओ (पुरतः); अग्गभो (अग्रतः); मग्गओ (मार्गतः).