________________
( २४ ) - सदादि सर्वनाम अथवा अव्ययनी पछी, त्यदादि सर्वनाम અથવા ચડ્યાં આવે તે પછીના શબ્દના આદ્ય સ્વરને વિકस्पेसो५ थायछ भ?, अम्हेव्व, अम्हेएन्च (वयमेव ); जइहं, जइअहं (यद्यहम्).
३९ ॥ पदा दपेर्वा ॥ १-४१ पदात् परस्य अपे रव्ययस्यादे टुंग् वा भवति । . .. अपि- उपसर्गनी पडेला पण श६ २०या है।य, तो
अपिना माघ स्वरन। विद तो५ थायछे भट्ट, तंपि, तमपि; किपि, किमपि3 केणवि, केणावि (केनापि); कहंपि, कहपि (कथमपि).
४० ॥ इतेः खरात् तश्चद्धिः ॥ १-४२ . पदात् परस्य 'इते'रव्यय स्यादे टुंग् वा भवति । स्वरात् परश्च तकारो द्वि भवति।
પદની પછી લગોલગ ઊંતિ શબ્દ આવે, તે તિ શબ્દના પહેલા ફારને વિકલ્પ લેપ થાય છે. પદને અંતે સ્વર હોય, તે इति शहना तकारने द्वित्व थायछ बम, किंति (किमिति); जंति (यदिति). स्वरात् यथा:-तहत्ति, पिओत्ति; पुरिसोत्ति (तथेति, मियइति, पुरुष इति).