________________
( २) - ॥२३ ॥ स्पृहायाम् स्पृहाशब्दे संयुक्तस्य छो भवति । फस्यापवादः॥
स्पृहा २५मां सयुत वर्णन छ थाय छ. छिहा । बहुलाधिकारा कंचि दन्यदपि । निप्पिहो ॥
॥ २४ ॥ द्य य्य या नः एषां संयुक्तानां जो भवति ॥
ध, प्य सने र्य मा संयुक्त वगानी ज थाय छे. ध । मजं । अवजं । वेजो । जुई । जोओ । यय । जजो । सेजा । र्य । भजा। चौर्य. समत्वात् भारिआ । कजं । वजं । पजाओ । पजत्तं । मजाया ॥
॥ २५ ॥ अभिमान्यौ ज-ौ वा अभिमन्यौ संयुक्तस्य जो अश्च वा भवति ॥
भभिमन्यु १५-४ा संयुक्त वर्णन ज म ज १४८५ यायचे. भहिमन्जू । अहिमजू । पक्षे । अहिमन्नू । अभिग्रहणादिह न मवति । मबू ॥
॥२६॥ साध्वस-ध्य ह्यां शः साध्वसे संयुक्तस्य ध्यवयोश्च झो भवति ॥
साध्वस शहना ध्व नौ गते ध्य तथा छ । संयुक्त वर्णन झ याय छे. सशसं ॥ ध्य । वज्झए । झाणं । उवज्झाओ । सज्झाभो । सझं । विमो ॥ छ । सज्झो । मज्झं । गुज्झं । गज्झइ ॥
॥२७॥ ध्वजे वा ध्वजशब्दे संयुक्तस्य झा वा भवति ॥ ध्वज १५-६ना व न विथे याय छे. झओ धभो ॥