________________
(८३)
॥ २८ ॥ इन्धौ.शा इन्धौ धातौ संयुक्तस्य झा इत्यादेशो भवति ॥ इन्ध् पातु ॥ न्ध् । झा या५ . समिज्झाइ । विज्झाइ ॥
॥ २१ ॥ वृत्त-प्रवृत्त मृत्तिका-पत्तन-कदर्थिते टः एषु संयुक्तस्य टो भवति ॥
वृत्त, प्रवृत्त, मृतिका, पत्तन भने कदर्थित शहना संयुक्त वर्णन र पाय छे. वहो । पयहो । मट्टिा । पट्टणं । कवढिओ ॥
॥३०॥ तस्याधू दौ तस्य टो भवति धादीन् वर्जयित्वा ॥
धूतं विगेरे शम् शिवाय भाग शहाना त नो ट याय छे. केवटो। चट्ठी । जट्टो । पयइ ॥ वट्ठलं । रायवट्टयं । नदई । संवट्टिकं ॥ अधूर्तादापिति किम् । धुत्तो । कित्ती । वत्ता । भावत्तगं । निवत्तणं । पवत्तणं । संवत्तगं । भावत्तओ । निवत्तओ । निव्वत्तओ । पवत्तओ । संवत्तओ। प. त्तिआ । वत्तिओ । कत्तिओ । उक्कतिओ । कत्तरी । मुत्ती । मुत्तो । मुह. तो ॥ बहुलाधिकाराद् वहा ॥ धूर्त । कीर्ति । वार्ता । आवर्तन । निवः तन। प्रवर्तन । संवर्तन । आवर्तक । निर्वर्तक निवर्तक। प्रवक। संवर्तक । वर्तिका। वार्तिक । कार्तिक । उत्कर्तित । कर्तरी । मूर्ति । मूत । मुहूर्त । इत्यादि।
॥३१॥ वृन्ते ण्टः वृन्ते संयुक्तस्य ण्टो भवति ॥ वृन्त शनी संयुक्त पर्युनो ण्ट थाय छे. वेण्टं । तालवे ॥
॥३२॥ ठोस्थि-विसंस्थुले अनयोः संयुक्तस्य ठो भवति ॥