________________
(८१)
॥ १९ ॥ ऋक्ष वो क्षशब्दे संयुक्तस्य छो वा भवति
ऋक्ष शाक्ष ना छ १४४थे पाय . रिच्छं । रिक्खं । रिच्छो रिक्खो ॥ कथं छूट क्षिप्तं वृक्ष-क्षिप्तयो रुक्ख-छूढी [२. १२७ ] इति भविष्यति ॥
॥ २० ॥ क्षण उत्सवे क्षणशब्दे उत्सवाभिधायिनि संयुक्तस्य छो भवति ।
क्षग शो मा-७१ अर्थ हाय तो तेना क्ष ने छ याय. छणो॥ सरसा इति किम् । खणो ॥
॥२१॥ इस्वात् थ्य-श्व-त्स-प्जामंनिश्चले इस्त्रात्परेषां थ्यश्चत्सप्लां छो भवति ॥
थ्य, श्व, रस भने प्स ने पहले छ थाय. २. नियम निश्चल शम भागत नथा. (मार्ष भतभा तथ्य शहना थ्य न च ५५ थाय छे. ध्य । पच्छ । पच्छा । मिच्छा ॥ श्च । पच्छिमं । अच्छेरं पच्छा ॥ स , उच्छ.हो । मच्छलो । मच्छरो । संवच्छलो । संवच्छरो । चिइच्छइ ॥ प्स लिन्छ । जुगुच्छइ । अच्छरा । ह्रस्वादिति किम् । ऊसारिओ ॥ आनश्चल इति किम् । निश्चलो ॥ आर्षे तथ्ये चोपि । तच्चं ॥
॥ २२ ॥ सामोत्सुकोत्सवे वा एषु संयुक्तस्य छो वा भवति ।
सामर्थ्य, उत्सुक भने उत्सव शम्भो सयुत व्यगनन उपिस्थे । पाय 2. सामच्छ सामत्थं । उच्छुओ सुभो । उच्छवो असवो ॥