________________
थाय छे. भुक्त्वा । भौच्ची ॥ ज्ञात्वा । णचा ॥ श्रुत्वा । सोचा ॥ पृथ्वी । पिच्छी ॥ विद्वान् । विज ॥ बुध्वा बुज्झा ॥
भोच्चा सयलं पिच्छि विजं बुज्झा अणण्ण व ग्गामि । चइऊग तवं काउं सन्ती पत्तो सिवं परमं ॥
॥ १६ ॥ वृश्चिके श्वेचुर्वा हचविके श्वेः सस्वरस्य स्थाने ञ्चु रादेशो वा भवति
वृश्चिक राना श्चि वर्णतो छ वि४८ थाय. (छ यता नया). वि. शुओ विचओ । पक्षे । विन्छिओ ॥
॥ २७॥ छोक्ष्यादी॥ .. अक्ष्यादिपु संयुक्तस्म छो भवति ।
अक्षि विगेरे शमना संयुत वर्णने छ थाय छे. अच्छि । उच्छू । लच्छी । कच्छो । छीअं छीरं । सरिच्छो । वच्छो । मच्छिआ । छेत्तं । छुहा । दच्छो । कुच्छी । वच्छं । छुण्णो । कच्छा । छारो। कुच्छेअयं । छुरो उच्छा ,यं सारिच्छ ॥ अक्षि उक्षु लक्षणी कक्ष क्षुत क्षीर सदृक्ष वृक्ष मक्षिका क्षेत्र क्षुध् दक्ष कुक्षि वक्षस् क्षुण्ण कक्षा क्षार कौक्षेयक क्षर उक्षनु क्षत सादृश्य ॥ कचित् स्थगितशब्देपि छइअं ॥ आषे इक्खू । खीरं । सारिक्खमित्या द्यपि दृश्यते ॥
क्षमायां कौ ॥ १८ ॥ कौ पृथिव्यां बर्तमाने क्षमाशब्दे संयुक्तस्य छौ भवति ।
क्षमा शम्ने पृथ्वी अर्थ हाय, सारे क्ष । छ थाय छे. छमा पृ. थिवी ॥ लाक्षणिक स्यापि क्षमादेशस्य भवति क्षमा छमा ॥ काविति किम् । खमा क्षाम्तिः ॥