________________
( ७९)
॥ १० ॥ रक्ते गो वा ॥
रक्तशब्दे संयुक्तस्य गो वा भवति ॥
रक्त शहना संयुक्त वर्णन (क्त ने) गा वि थाय. रग्गो रतों ॥ ॥ ११ ॥ शुल्केङ्गो वा
शुल्केशब्दे संयुक्तस्य गो वा भवति ॥
शुक्ल शहना क्ल नेोङ्ग विथाय सुङ्गं सुकं ॥ ॥ १२ ॥ कृत्ति चत्वरे चेः
अनयोः संयुक्तस्य चो भवति ॥
कृत्ति भने चव्वर राना संयुक्त वर्णने महये च थाय. किच्ची । चञ्चरं ॥ ॥ १३ ॥ त्योचैत्ये ॥
चैत्यवर्जिते त्यस्य चो भवति ॥
चैत्य वर्णित शहना त्य न च थाय. सच्चं । पचओ || अचैत्य इति किम् चइत्तं ॥
॥ १४ ॥ प्रत्यूषे षच हो वा ॥
प्रत्यूषे त्यस्य चो भवति, तत्संनियोगे च षस्य हो वा भवति ।। પ્રસ્તૂપ શબ્દમાં હ્ર ને = થાય; અને તે થાય, ત્યારે ૧ ના ૬ વિકલ્પે थाय पच्चूहो । पच्चूसो ॥
॥ १५ ॥ त्व-ध्व-द्व-ध्वां च छ ज झाः कचित् ॥
एषां यथासंख्य मेते कचित् भवन्ति ॥
अर्ध स्थलभांत्वनाच, थ्व नेो छ, द्व नेो ज, पने ध्वनी