________________
(७३) जढलं । बढलो । निठुलो ॥ बहुलाधिकारा चरणशब्दस्य पादार्थवृत्ते रेव । अन्यत्र चरण-करणं ॥ भ्रमरे ससंनियोगे एव । अन्यत्र भमरो ॥ तथा । जढरं । बढरो । निहरो इत्पायपि ॥ हरिद्रा । दरिद्राति । दरिद्र । दारिछ । हरिद्र । युधिष्ठिर । शिथिर । मखर । चरण । वरुण । करुण । अङ्गार । सत्कार । सुकुमार । किरात । परिखा । परिघ । पारिभद्र । कातर । रुग्ण । अपद्वार । भ्रमर । जठर । बठर । निष्ठुर । इत्यादि । आर्षे दुवालसङ्गे इत्याद्यपि ॥
॥ २५५ ॥ स्थूले लो रः॥ स्थूले लस्य रो भवति ॥
स्थूल शना ल नो र थाय छे. थोर ॥ कथं थूलभद्दो । स्थूरस्य हरिद्रादिलत्वे भविष्यति ॥
॥ २५६ ॥ लाहल-लाङ्गल-लाले वादे णः॥ एषु आदे लस्य णो वा भवति ॥
लाहल, लाङ्गल मने लाल शना माहि ल ग १ि४४ये थाय छ. णाहलो । लाहलो । णङ्गलं । लङ्गलं । णकुलं । लङ्गलं ॥
॥२५७ ॥ ललाटे च ॥ ललाटे च आदे लस्य णो भवति ॥ ललाट 2-611 माह ल न ण थाय छ. णिडालं णडालं ॥
॥२५८ ॥ शबरे बो मः ॥ शवरे वस्य मो भवति ॥ शबर शम्ना ब न म थाय. समरो ॥