________________
(७४) ॥ २५९ ॥ स्वम-नीव्यो वी॥ अनयो र्वस्य मो वा भवति ॥
स्वप्न अने नीवी शहना व न म विथे याय. सिमिणो सिविणो! नीमी नीवी ॥
॥२६० ॥ श-पोः सः॥ शकार षकारयोः सो भवति॥
शरने म प र स थाय. श । सहो । कुसो । निसंसो। वसो । सामा । सुद्धं । दस । सोहइ । विसइ ॥ प । सण्डो । निहसो । कसाओ । घोसइ ॥ उभयोरपि । सेसो । विसेसो ॥
॥२६१ ॥ स्नुषायां हो न वा ॥ स्नुषाशब्दे षस्य ण्हः णकाराक्रान्तो हो वा भवति ॥ स्तुषा मां प ना ह विधे थाय. सुण्हा सुसा ॥
॥२६२ ॥ दश-पाषाणे हः॥ दशन्शब्दे पाषाणशब्दे च शो यथादर्शन हो वा भवति ॥
दशन् भने पाषाण २-६॥ श । म प । (म प्रयोग भावे ते प्रमाणे ) ह विधे दह मुहो दस-मुहो । दह-बलो। दह-रहो दसरहो । दह दस । एमआरह । बारह । तेरह । पाहाणो पासाणो ॥
॥ २६३ ॥ दिवसे सः दिवसे सस्य हो वा भवति ॥ दिवस शम्ना स न ह पिये थाय. दिवहो । दिवसो ॥ .