________________
( ७२ )
वच्छस्सच्छाही वच्छस्लच्छाया । आतपाभावः । सच्छाहं सच्छायं ॥ अकान्ताविति किम् ॥ मुह-च्छाया । कान्तिरित्यर्थः ॥ ।। २५० ।। डाह वौ कतिपये ॥
कतिपये यस्य डा व इत्येतौ पर्यायेण भवतः ॥
कतिपय शनाय तो डाह यने व थाय छे. कइवाहं । कइअवं ॥ ।। २५१ ।। किरि मेरे रोड:
अनयोरस्य डो भवति ॥
किरि भने भेर शहना र नो ड थाय छे. किडी । जेडो || ॥ २५२ ॥ पर्याणे डावा ॥
पर्या रस्य डा इत्यादेशो वा भवति ॥
पर्याण शहना र नो डा महेश विये थाय छे. पडायाणं पलाणं ॥ ॥ २५३ ॥ करवीरे णः
करवीरे प्रथमस्य रस्य णो भवति ॥
करवीर नाक थी ५२ र नेो ण थाय छे कणवीरो ॥
।। २५५ ।। हरिद्रादौ लः
हरिद्रादिषु शब्देषु असंयुक्तस्य रस्य लो भवति ॥
हरिद्रा विगेरे शमां संयुक्त र न ल थाय छे. हलिद्दी । दलि द्दाइ । दलिद्दा | दालिदं । हलिदो हुट्ठिलो । सिढिलो | मुहलो । चलो । गो । कलु । इङ्गालो । सक्कालो । सोमालो । चिलाओ फ लिहा । फलिहो । फालिहो । काहलो | लुक्को । अवद्दालं । भसलो ।