________________
(७१) संजमो । संजोगो । अवजसो। क्वचि न भवति । पओओ ॥ आर्षे लोपोपि । यथाख्यातम् । अहक्खायं ॥ यथाज्ञातम् । अहाजायं ॥
॥२४६ ॥ युष्मद्यर्थपरे तः !! युष्मच्छद्वार्थपरे यस्य तो भवति ॥
युष्मद्शद्ध न्यारे अर्थ५२ हाय (तुं मेवा अर्थमा डेय), सारे तना यो त थाय छे. तुम्हारिसो । तुम्हकेरो ॥ अर्थपर इति किम् । जुम्हदम्ह-पयरणं ॥
॥ २४७ ॥ यष्टयां लः॥ यष्टयां यस्य लो भवति ॥
यष्टि श-४॥ य न ल थाय छे. लट्ठी । वेणु-लट्री । उच्छु-लड़ी । महु-लट्री ॥
॥ २४८ ॥ बोत्तरीयानीय-तीय-कृये जः॥ उतरीयशब्दे अनीयतीयकृधप्रत्ययषु च यस्य द्विरुक्तो जो वा भवति ॥
उत्तरीय शनी मने अनीय, तीय, मते कृत्संज्ञक य प्रत्यय, मे. मोना य न ज-थाय छे. उत्तरिज्जं उत्तरीअं ॥ अनीय । करणिज्जं करणीअं । विम्हणिजं जवणीअं ॥ तीय। बिइज्जो बीओ ॥ कृद्य । पेजा पेआ॥
॥ २४९ ॥ छायायां होकान्तो वा ॥ अकान्तौ वर्तमाने छायाशब्दे यस्य हो वा भवति ॥ छाया शो आन्ति अर्थ न डाय, सारे य त ह वि. थाय.