________________
(७०)
॥ २४० ॥ कैटभे भो वः॥ कैटभे भस्य वो भवति ॥ कैटभ शन भ व याय. केढवो ॥
॥२४१ ॥ विषमे ढो वा ॥ विषमे मस्य ढो वा भवति ॥ विषम श०-॥ म न ढ विक्ष्ये थाय. विसढो । विसमो ॥
॥२४२ ॥ मन्मथे कः॥ मन्मथे मस्य वो भवति ॥ मन्मथ शहना म व थाय. वम्महो ॥
॥२४३ ॥ वाभिमन्यौ ॥ अभिमन्युशब्दे मो वो वा भवति ॥ अभिमन्यु शह! मन व विथे थाय. अहिवन्न अहिमन्नू ॥
॥ २४४ ॥ भ्रमरे सो वा ॥ भ्रमरे मस्य सो वा भवति ॥ भ्रभर शहना मन! स वि४४ थाय. भसलो भमरो ॥
॥२४५ ॥ आदे र्यो जः॥ पदादे यस्य जो भवति ॥
पहनी श३मातमा य न ज थाय. जसो धमो जाइ ॥ आदेरिति किम् । अवयनो । विणआ ॥ बहुलाधिकारात् सोपसर्ग स्यानादे रपि ।