________________
॥ २३५ ॥ पापौरः॥ • पापद्धविपदादौ पकारस्य रो भवति ॥ पापद्धि शन! भिन्न प नी र थाय. पारद्धी ॥
॥२३६ ॥ फो भ-हौ ॥ स्वरात्पर स्यासंयुक्त स्थानादेः फस्य भहौ भवतः ॥
સ્વરથી પર, આદિભિન્ન અને અસંયુકત ને ઘણું કરીને મ અને थाय. क्वचिद् भ: । रेफः । रेभो ॥ शिका । सिभा ॥ क्वचित्तु हः। मुत्ताहलं ॥ क्वचिदुभावपि । सभलं सहलं । सेभालिआ । सभरी सहरी । गुभइ गुहइ ॥ स्वरादित्येव । गुंफइ ॥ असंयुक्तस्येत्येव । पुष्पं ॥ अनादेरित्येव । चिट्ठइ फणी ॥ प्राय इत्येव । कसण फणी ॥
॥२३७ ॥ बो वः ॥ खरात्पर स्यासंयुक्त स्यानादे बस्य वो भवति ॥
२१२था ५२, भिन्न, आने संयुक्त बने। व था५. अलाबू । अलावू । अलाऊ ॥ शबलः । सवलो ॥
॥ २३८ ॥ बिसिन्यां भः ॥ बिसिन्यां बस्य भो भवति ॥
बिसिनी शमां ब न भ थाय. भिसिणी ॥ स्त्रीलिङ्गनिर्देशा दिद न भवति । बिस तन्तु पेलवाणं ॥
॥२३१ ॥ कबन्धे म-यौ ॥ कबन्धे बस्य मयौ भवतः॥ कवन्ध २५६॥ ब । म भने य थाय. कमन्धो । कयन्धो ॥