________________
॥ २३१ ॥ पो कः॥ स्वरात्पर स्यासंयुक्त स्यानादेः पस्य प्रायो वो भवति ॥
સ્વરથી પર, આદિભિન્ન, અને અસંયુક્ત ને ઘણું કરીને ઘ થાય. सवहो । सायो । उबसगो । पईयो । कासवो । पावं । उवमा। कधिलं । कुणवं । कलावो । कवालं । महि वालो । गो-वइ । तघद ॥ स्वरादित्येव। कम्पइ ॥ असंयुक्तस्यत्येव । अप्पमत्तो ॥ अनादेरित्येव । सुहेण पढइ ॥ प्राय इत्येव । कई । रिऊ ॥ एतेन पकारस्य प्राप्तयो लोपवकारयो यस्मिन् कृते श्रुतिसुख मुत्पद्यते स तत्र कार्यः ॥
॥ २३२ ॥ पाटि-परुष परिघ-परिखा-पनस-पारिभद्रे फः॥ . ण्यन्ते पटिधातो परुषादिषु च पस्य फो भवति ॥
ण्यन्त पट् धातु (पाटि), परुघ, परिच, परिखा, पनस अने पारिभद्र शहना प फ थाय. फालेइ फाडेइ । फरुसो । फलिहो । फलिहा । फसो । फालिह हो ॥
॥२३३ ॥ प्रभूते वः॥ प्रभूते पस्य वो भवति ॥ प्रभूत शुना प नो व थाय. बहुत्तं ॥
॥२३४ ॥ नीपापीडे मो वाः ॥ अनयोः पस्य मो वा भवतिः॥
नीप ने आपीड २५६ना पनी म १ि८पे थाय. नीमो नीवो। आपेलो आवेडो ॥