________________
(६७)
॥ २२६ ॥ निषधे धो ढः॥ निषधे धस्य ढो भवति ॥ निषध शयना ध ना ढ थाय छे. निसढो ॥
॥२२७ ॥ वौषयः ॥ औषधे धस्य ढो वा भवति ॥ औषध शहना ध नो ढ विये थाय छे. ओसढं । ओसहं ॥
॥ २२८ ॥ नो णः॥ स्वरात्पर स्यासंयुक्त स्यानादे नस्य णो भवति !
२१२था ५२, अमयुक्त, मने माहिमिन्न, न त ण थाय. कगयं । मयणो । वयणं । नयणं । माणइ ॥ आर्षे । आरनालं। अनिलो । अनलो। इत्याद्यपि ॥
॥ २२९ ।। वादौ ॥ असंयुक्त स्यादौ वर्तमानस्य नस्य णो वा भवतिः॥
असंयुक्त, माने या वर्तता न न ण विक्ष्ये थाय. गरो नरो। गई नई । णेइ नेइ ॥ असंयुक्तस्येत्येव । न्यायः । नाओ ॥
॥ २३० ॥ निम्ब-नापित लण्हं वा ॥ अनर्यानस्य लण्ह इत्येतौ वा भवतः ॥
निम्ब भने नापित शन न न मनु ल भने व्ह वि४४ये थाय 2. लिम्बो निम्बो । पहाविओ नाविओ ॥