________________
(१६)
॥ २२० ॥ कदल्या मद्रुमे ।। कदलीशब्दे अद्गुमवाचिान दस्य रो भवति ॥
कदली शो 3 (केळ) अर्थ न डाय, त्यारे द नो र थाय छ. करली ॥ अद्रुम इति किम् । कयली केली ॥
॥ २२१ ॥ प्रदीपि-दोहदे ल: प्रपूर्व दीप्यते धातौ दोहदशब्दे च दस्य लो भवति ॥
प्र ५सया ५२ दीप् धातुन मने दोहद शहना द न ल थाय छे. पलिवइ । पलित्तं । दोहलो ॥
॥२२२ ॥ कदम्बे वा ।। कदम्बशब्द दस्य लो वा भवति ॥ कदम्ब शन! द ल विक्ष्ये थाय छे. कलम्बो । कयम्बो ॥
॥ २२३ ॥ दीपौ धो वाः॥ दीप्यतो दस्य धो वा भवति ॥ दीप् धातुन द न ध विधे थाय छ. धिप्पइ । दिप्पइ ।
॥२२४ ॥ कदर्थिते वः ।। कदर्थिते दस्य वो भवति ॥ कदर्थित शमन द न व थाय छे. कवट्टिओ ॥
॥२२५ ॥ ककुदे हः ॥ ककुदे दस्य हो भवति ॥ ककुद शहना दन ह थाय छे. कउहं ।