________________
थन। नथी. )
( ६१ )
।। २१६ ।। निशीथ पृथिव्योर्वा ॥
अनयोस्थस्य दो वा भवति ॥
निशीथ ने पृथिवी शमां थ तो द वि थाय निसीढो । निसीहो । पुढवी | पुहवी ॥
·
।। २१७ ॥ दशन दष्ट-दग्ध - दोला-दण्ड-दर- दाह दम्भ-दर्भ-कदन दोहदे दो वा डः ॥
एदस्य डो वा भवति
-
दशन, दृष्ट, दग्ध, दोला, दृणु, दर, दाह, दम्भ, दर्भ, कदन यते दोहद नाद नोड दिये थाय. डणं दसगं । डट्टो दट्ठो । डड्डो दड्ढो । डोला दोला । डण्डो दण्डो । डरो दरो । डाहो दाहो । डम्भो दम्भो । डब्भो दब्भो । कडणं कयणं । डोहलो दोहलो || दरशब्दस्य च भयार्थवृत्तेरेव भवति । अन्यत्र दर- दलिअ ||
॥ २९८ ॥ देश-दहोः ॥
अनयोर्धातोर्दस्य डो भवति ॥
दंश् भने दह धातुना द न ड थाय. उसइ डहइ ॥ ॥ २१९ ॥ संख्या-गद्दे रः ॥
संख्यावाचिनि गगदशब्दे च दस्य से भवति ॥
अर्ध पशु संख्यावाचक शब्दभां अने गग्दद शहभां द नो र थःथ छे, (द संयुक्त ने मित्र होय त्यारे ). एआरह । बारह तेरह | गग्गरं ॥ अनादेरित्येव । ते दस || असंयुक्तस्येत्येव || चउद्दह ||