________________
( ६४ )
॥। २१० ॥ सप्ततौ रः ॥ तौ तस्य रो भवति ॥
सप्तति शहना त नेो र थाय छेः सत्तरी
॥ २१९ ॥ अतसी - सातवाहने लः ॥ अनयो स्तस्य लो भवति ॥
अतखी मने सातवाहन शब्हना त नेो ल थाय छे. अलसी । साहो | सालवाहणो । सालाहणी भासा ॥
1
॥ २१२ ॥ पलिते वा ॥
पलिते तस्य लो वा भवति ॥
पलित शहना त नो ल विउये थाय छे. पलिलं । पलिअं ॥ ॥ २१३ ॥ पीते वो ले वा ॥
पीते तस्य वो वा भवति ॥
पंति शब्ने स्वार्थमा ल प्रत्यय लगाव, वारे त तो व पिछल था. स्वार्थलकारे परे ॥ पविलं । पअिलं ॥ लइति किम् । पअिं ॥ ॥ २१४ ॥ वितस्ति-वसति भरत कातर- मातुलिङ्गे हः ॥ एषु तस्य हो भवति ॥
वितास्त, वसति, भरत, कातर, भ्भने मातुलिङ्ग शहना थाय छे. विहत्थी । विसही || बहुलाधिकारात् कचिन्न भवति । भरहो । काहलो । माहुलिङ्गं ॥ मातुलुङ्गशब्दस्य तु माउलुङ्ग || ॥ २१९ ॥ मेथि शिथिर-शिथिल - प्रथमे थस्य ढः ॥ एषु थस्य ढो भवति ॥
मेथि, शिथिर, शिथिल भने प्रथम शुम्हनाथ ने थाय (ह
तने ह वसई ।