________________
॥ २०७॥ इत्वे तसे ॥ वेतसे तस्य डो भवति, इत्वे सति ॥
वेतस ना त् यी ५२ भ ना.........याय, सारे त् नाथाय. वेडिसो ॥ इत्व इति किम् । वेअसो ॥ इः स्वमादौ [.. ४ ] इति इकारो न भवति इस्व इति व्यावृत्तिबलात् ॥
॥२०८ ॥ गर्भितातिमुक्तके णः॥ अनयो स्तस्य पो भवति ॥
गर्मित मने अतिमुक्तक न त न ण ५ . गम्भिणो । मणिउतय ॥ कचिन्न भवत्यपि । अइमुत्तयं ॥ कथम् एरावणो । ऐरावणशब्दस्य । एरावओ इति तु ऐरावतस्य ॥
॥२०९ ॥ रुदिते दिना ण्णः॥ रुदिते दिना सह तस्य द्विरुक्तो णो भवति ॥
हरिते २५भा दित् ने पहले पण याय छे. रुण्ण ॥ अन्न केचिद प्रात्वादिषु द इस्पारब्धवन्तः स तु शौरसेनीमागधीविषय एव दृश्यते इति नोच्यते ॥ प्राकृते हि । ऋतुः । रिऊ । उऊ ॥ रजतम् । स्ययं ॥ एतद। एवं गतः गओ ॥ आगतः । आगओ ॥ सांप्रतम् संपयं ॥ यतः । जओ ॥ ततः तो ॥ कृतम् । कयं ॥ हतम् । हयं ॥ हताशः । हयासो । श्रुतः । सुओ ॥ आकृतिः । भाकिंई ॥ निवृतः । निम्वुओ॥ तातः । ताओ ॥ कतरः । कयरो । द्वितीयः । दुइओ इत्यादपः प्रयोगा भवन्ति । म पुनः र......रयदमित्यादि ॥ कचित् भावेपि व्यत्ययश्च [ ४.४४७] इत्येव सिद्धम् ॥ दिही इत्येतदर्थं तु तेर्दिहिः [२. १७१] इति वक्ष्यामः॥