________________
वेणु २४॥ विन याय. वेलू । वे ॥
॥२०४ ॥ तुच्छे तश्च-छौ वा ॥ सुच्छशब्द तस्य च छ इत्यादेशौ वा भवंतः॥
तुच्छ मन त न च मन छ विस्ये याय. पुच्छं । कुळ । तुच्छं ॥
॥२०५ ॥ तगर-सर-तूबरे टः॥ एषु तस्य टो भवति ॥
वगर, ब्रसर भने तूबर शम्ना वाय. गरो । सरो टूवरो ॥
॥ २०६ ॥ प्रत्यादौ डा॥ प्रत्यादिषु तस्य डो भवति ॥
प्रति वगेरे शमां तं न ड या५. पडिवनं । परिहासो । पडिहारो । पाडिप्फद्धी। पडिसारो। पडिनिभत्तं । पडिमा । पडिवपा। परंसुआ । पडिकरह। पहुरि । पाहुडं । गावडो । पडाया । बहेडओ । हरडइ । मडकं ॥ भाषे। दुष्कृतम् । दुक्कडं ॥ सुकृतम् । सुकडं ॥ माहृतम् आहडं । भवहृतम् भवहड । इत्यादि ॥ प्राय इत्यव । प्रतिसमयम् पइसमयं ॥ प्रतीपम् । पईवं ॥ संप्रति । संपइ ॥ प्रतिष्ठानम् । पइहाणं ॥ प्रतिष्ठा । पइट्ठा ॥ प्रतिज्ञा । पहण्णा ॥ प्रति । प्रभृति । प्राभूत । व्याप्त । पताका । वि. भीतक । हरीतकी । मृतक इत्यादि ।