________________
थत नया ). मेढी । सिढिलो । सिढिलो । पढमो ॥
॥२०० ॥ अङ्कोठे ल्ल: अङ्कोठे ठस्य द्विरुक्तो लो भवति ॥ अकोठ ४ल थाय छे. ककोलतल्ल तुष्पं ॥
॥२०१॥ पिठरे हो वा रश्च डः ॥ पिठरे ठस्य हो वा भवति ॥
વિક શબ્દના ૪ ને વિકલ્પ થાય; અને તે થાય, ત્યારે તેને छ याय. पिहडो पिढरो ॥
॥२०२ ॥ डो ला॥ स्वरा पर स्यासंयुक्त स्यानादे डस्य प्रायो लो भवति ॥
સ્વરથી પર સંયુક્તભિન્ન અને આદિભિન્ન, ૪ ને ઘણુંકરીને સ્ત્ર थाय. घडवामुखम् । वलया-मुहं ॥ गरुलो । तलायं । कीलइ ॥ स्वरादित्येव । मोंड । कोंड ॥ असंयुक्तस्येत्येव । खग्गो ॥ अनाद रित्यव । रमइ डिम्भो ॥ प्रायो ग्रहणात् क्वचिद् विकल्पः । वलिसं वडिसं । दालिमं दाडिमं । गुलो गुडो । णाली । णाडी । णलं गडं । भामेलो भावेडो ॥ विचिन भवत्येव । निषिडं । गउडो । पीडिभं । नाडं । उडू । तडी ॥
॥२०३ ॥ वेणौ णो वा ॥ वेणौ णस्य लो वा भवति ॥