________________
(६०)
॥ १९५ ॥ टोडः॥ खरा पर स्यासंयुक्त स्यानादेष्टस्य डो भवति ॥
२१२था ५२, मसयु४१ मत माहिमन ट न ड थाय. नडो । भडो । घडो । घडई ॥ स्वरादित्येष । घंटा ॥ असंयुक्तस्येत्येव । खहा ॥ अनादे रित्येव । टक्को ॥ कचिन्न भवति । अटति । अटइ ॥
॥ १९६ ॥ सटा-शकट-कैटभे ढः॥ एषु टस्य ढो भवति ॥
सटा, शकट, मन कैटभ, मे मना टन ड याय 2. सहा । स. यढो । केठवो ॥
॥१९७ ॥ स्फटिके लः ॥ स्फटिके टस्य लो भवति ॥ स्फटिक शहना ट ल थाय छ. फलिहो ॥
॥ १९८ ॥ चपेटा-पाटौ वा ॥ : चपेटाशब्दे, ण्यन्ते च पटिधाती, टस्य लो वा भवति ॥
चपेटा शमन, भने ण्यन्त पट् धातुना टो ल विनय या५ . पविला चविडा । फालेइ फाडेइ ॥
॥१९९ ॥ ठो ढः॥ स्वरा पर स्यासंयुक्त स्यानादे ष्ठस्य दो भवति ॥
२१२था ५२ सयुमिन, मन माइमिन, न त थाय. मढो । सढो । कमढो । कुढारो । पठइ ॥ स्वरादित्येव । वैकुंठो ॥ असंयुक्तस्येत्येप। चिइ ॥ अनादेरित्येव । हिअए ठाइ ॥