________________
(१७)
॥ १८९ ॥ कुब्ज-कर्पर-कीले कः खोपुष्पे |
एषु कस्य खो भवति पुष्पं चेत्, कुब्जाभिधेयं न भवति ॥
कुब्ज, कर्पर, मने कील शहना कने। ख थाय छे; मात्र कुब्ज शहना पर्थ पुष्प नहि होय तो; नभ, खुज्जो । खप्परं । खीलओ || अपुष्प इति किम् । बंधे कुज्जय-पसूणं । आन्यत्रापि । कासितं । खासिअं । कसितं । खसिअं ||
॥ १८२ ॥ मरकत - मदकले गः कन्दुके त्वादेः ॥ अनयोः कस्य गो भवति ।
मरकत, मदकल शहना क न ग थाय, रमने कन्दुकहना खाध कोग थाय. कन्दुके त्वाद्यस्य कस्य मरगयं । भयरलो । गेन्दुअं ॥ ॥ १८३ ॥ किराते चः
किराते कस्य चो भवति ॥
किरात नाक नेो च थाय. चिलाओ || पुलिन्द एवायं विधिः । कामरूपिणि तु मेष्यते । नसिमो हर किराये ॥
॥ १८४ ॥ शीकरे भ-हौ वा ॥
शीकरे कस्य भौ वा भवतः ॥
शकर शम्भां क ो भने हविये थाय. सीभरो । सीहरो पक्षे । सीअरो ॥
॥ १८५ ॥ चन्द्रिकायां मः ॥ चन्द्रिकाशब्दे कस्य मो भवति ॥
चन्द्रिका शुभांक तो स थाय चन्दिमा ||