________________
( ६६ )
रा । इत्यादिषु तु व्यत्ययश्च [ ४.४४७ ] इत्येव कस्य गत्वम् || आर्षे अन्यदपि दृश्यते । भाकुञ्चनं । आउण्टणं । अत्र चस्य टत्वम् ॥
॥ १७८॥ यमुना-चामुण्डा - कामुकातिमुक्तके मोनुनासिकश्च ॥ एषु मस्य लुग्भवति, छकि च सति मस्य स्थाने अनुनासिको भवति ॥
यमुना, चामुण्डा, कामुक, भ्यने अतिमुक्तक शहना म नो लोप थाय, भ्यने त्यारे म ने पहले अनुनासिक थाय; नेभडे, जउँणा । चाउँण्डा । का हुँओ | अणिउँतयं ॥ क्वचिन्न भवति । अइमुंतयं । अइमुत्तयं ॥
1
॥ १७९ ॥ नावर्णीत्पः
अवणी त्पर स्यानानादेः पस्य लुग् न भवति ॥
अवथी पर यानि प तो सोय थतो नथी; भई, सवहो । सोचा ॥ अनादेरित्येव । परउडो ॥
॥ १८० ॥ अवर्णो यश्रुतिः ॥
कगचजेत्यादिना लुकि सति शेषः अवर्णः अवर्णा त्परो लघुप्रयत्वतर यकार श्रुति र्भवति ॥
૧૭૭ સૂત્ર પ્રમાણે લોપ થયા પછી, બાકી રહેલો એ વધુ જો કાપણુ वथी पर होय, तो तेने महसे लघुप्रयत्नतर ( नेनुं उभ्या उश्ता - अनुं भूण, मध्य, मने मय ढीसुं थाय छे ते ) यार थाय छे. तित्थयरो । सयं । नयरं । मयङ्को । कयग्गहो । काय - मणी । रययं । पयाबई । रसायलं । पाया । मयणो । गया । नयणं । दयालू । लायपणं ॥ अवर्ण इति किम् । सो । पउणो । परं । राईवं । निहओ । निनओ । बाऊ । कई । अवर्णादित्येव लोअस्स । देअरो ॥ क्वचिद् भवति । पियहू ||