________________
(५५) ॥१७७॥ क-ग-च-ज-त-द-प-य-वां पायो लुक् ॥ स्वरात्परेषा मनादिभूताना मसंयुक्तानां कगचजतदपयवानां भायो लुग् भवति ॥ ... स्वरया ५२ छतi, आहि भिन्न, अने मसयुत, सेवा क, ग, च, ज, त, द, प, य, भने व, मा पानी प री ५ याय, म, क। तिस्थयरो । लोओ । सबढं ॥ग । नओ । नयरं । मयको ॥ च । सइ । कय. ग्गहो ॥ ज । रययं । पयावई । गओ ॥ त । विआणं । रसा-पलं । जई ॥ छ । गर्यो । मयणो ॥ प । रिऊ । सुउरिसो॥ य । दयालू । गयणं । विभोभो ॥ छ । लायणं । विउहो । वलयाणलो ॥ प्रायोग्रहणात्कचि न भवति । सुकुसुमं । पयागजलं । सुगओ । अगरू । सचावं । विजणं । विदुरो । सुतारं । सपावं । समवाओ । देवो । दाणवो ॥ स्वरादित्येव । संकरो । संगमो । नकंचरो । धणंजओ । विसंतवो । पुरंदरो । संवुडो । संवरो ॥ भसंयुक्तस्येत्येव । अको । वग्गो । अञ्चो । वजं । धुत्तो । उद्दामो । विप्पो । कजं । सव्वं ॥ कचित्संयुक्तस्यापि । नक्तंचरः । नकंचरो ॥ अनादेरित्येव । कालो। गन्धो । चोरो । जारो । तरू । दवो । पावं । वण्णो। यकारस्य तु जत्वम् भादौ यक्ष्यते । समासे तु वाक्यविभक्त्यपेक्षया भिन्नपदत्वमपि विवक्ष्यते । तेन तत्र यथादर्शनमुभय मपि भवति । सुहकरो सुहयरो । आगमिओ आयमिओ । जलचरो जलयरो । बहुतरो बहुअरो । सुहदो । सुहओ। इत्यादि ॥ कचि दादे रपि । स पुनः । स उण ॥ स च । सो अ॥ चिन्हं इन्धं ॥ कचिचस्य जः । पिशाची । पिसाजी ॥ एकस्वम् । एगत्तं ॥ एक । एगो ॥ अमुकः । अमुगो ॥ असुकः । असुगो ॥ श्रावकः । सावगो ॥ आकारः । भागारो ॥ तीर्थकरः । तित्थगरो ॥ आकर्षः । भागरिसो ॥ लोगस्सुजोग