________________
( ५४ ) ॥ १७३ ॥ ऊच्चोपे ॥
उप शब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ऊत् ओवादेशौ वा भवतः ॥
उप शहने पहले ऊ भने ओहिये थाय; नभई, ऊहसिभं ओहसिअं हसि । अज्झाओ ओज्झाओ उवज्झाओ । ऊआसो ओआसो उववासो ॥ ॥ १७४ ॥ उमो निषण्णे ॥
निषण्ण शब्द आदेः स्वरस्य परेण सस्वत्वञ्जनेन सह उम आदेशो वा भवति || णुमण्णो । णिसण्णो ॥
निषण्ण शहा माहि स्वर ने परसस्वर व्यंजनने पहले उम fase 214; 748, gavoir | forevoir ||
॥ १७५ ॥ प्रावरणे अवाऊ ||
प्रावरणशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह थ आठ इत्येतावादेशौ वा भवतः ॥
દલે
માવળ શબ્દના આદિ સ્વર અને પર અને સ્વરસહિત વ્યંજનને બ अङ्गु भने आउ विम्ट्ये थाय; भडे, पङ्गुरणं पाउरणं पावरणं ॥ ॥ १७६ ॥ स्वरा दसंयुक्त स्थानादेः ॥
अधिकारोयम् य दित ऊर्ध्व मनुक्रमिष्याम स्तत्स्वरात्पर स्यासंयुक्त स्थानादे भव तीति वेदितव्यम् ॥
આ સૂત્રથી આગળ જે કાર્ય કરવાનું, તે સર્વે સ્વરથી પર અસંયુક્ત જે આદિ ભિન્ન વર્ણ, તેને ઠેકાણે જાણુવું.