________________
(५३) वा भवति ॥
पूतर, बदर, नवमालिका, नवफलिका मने पूगफल में शयन मास्५ि२ भने ५२ २१२ सहित व्यसनने महले ओ थाय छ; म, पोरो। बोरं । बोरी । नोमालिआ । नोहलिआ । पोप्फलं । पोप्फली ॥ ॥१७१॥ न वा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार
सुझुमार-कुतूहलेोदुखलोलूखले ॥ मयखादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति ॥
मयूख, लवण, चतुर्गुण, चतुर्थ, चतुर्दश, चतुर्वार, सुकुमार, कुतूहल, उदूखल भने उलूखल, मे शमन मा.५२ अने तथा ५२ २२२ सहित व्यनतमले ओ विक्ष्ये थाय छे; रेभ, मोहो मऊहो । लोणं । इअ लवणुग्गमा । चोग्गुणो चउग्गुणो । चोत्थो चउत्थो । चोत्थी चउत्थी । चोद्दह । चउद्दह । चोइसी चउद्दली । चोव्वारो चउठवारो । सोमालो सुकुमालो । कोहलं कोउहल्लं । तह मन्ने कोहलिए । मोहलो उउहलो। आक्खलं । मलूहलं ॥ मोरो मऊरो इति तु मोरमयूरशब्दाभ्यां सिद्धम् ॥
॥१७२ ॥ अवापोते ।। __ अवापयो रुपसर्गयो रुत इति विकलानिपाते च आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति ॥
श्रव, अप, अने १ि४४ार्थ उत, मा शम्ने महसे ओ वि. थाय; भ, अव । ओअरइ अवयरइ । ओआसो अवयासो॥ अप । ओसरइ अवसरह । ओसारिअं अबसारिअं ॥ उत । ओवगं । ओघणो । उअ घणो ॥ कचिन भवति । भवगयं । अवसहो । उअ रवी ॥