________________
( १२ )
स्थावरं, बिचकिल, मने अयस्कार शोभां याहि स्वरनो पछीना ११२ मने व्यंजननी साथै ए थाय छे; प्रेम, थेरो । वेद्दलं । मुद्ध - वि. अद्दल्ल-सूणपुञ्ज इत्यपि दृश्यते । एकारो ॥
॥ १६७ ॥ वा कदले ॥
कदल शब्दे आदेः स्वरस्य परण सस्वरव्यञ्जनेन सह एद् वा भवति ॥
નકુરુ શબ્દમાં આદિ સ્વરને પછીના સ્વર અને વ્યંજનની સાથે ए विडये थाय छे; प्रेम केलं कयलं । केली कयली ॥
I
॥ १६८ ॥ वेतः कर्णिकारे ॥
कर्णिकारे इतः सस्वरव्यञ्जनेन सह एद् वा भवति ॥
નિજાર શબ્દમાં ૢ ના સ્વર અને વ્યંજનની સાથે ૬ વિકલ્પે થાય छे; भेभड़े, कण्णेरो कण्णिआरो ।।
॥ १६९ ॥ अयौ वैत् ॥
अयि शब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एव् वा भवति ॥
ચ શબ્દમાં આદિ સ્વરને પછીના સ્વર અને વ્યંજન સાથે विदये थाय छे, नेम, ऐ बीहेमि । अइ उम्मत्तिए ॥ वचना देकारस्यापि प्राकृते प्रयोगः ॥
॥ १७० ॥ ओत्पूतर बदर - नवमालिका नवफलिका- पूगफले ॥ पूतरादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद