________________
(५१) कौक्षेयक मां औ तथा पौर विगैरे म्हाभा. मीन - याय छ; भी, कउच्छेअयं ॥ पौरः । पउरो । पउर-जणो ॥ कौरवः । फउरवो ॥ कौशलम् । कउसल ॥ पौरुषम् । परिसं ॥ सौधम् । सउह ॥ गौडः। गउरो ॥ मौलिः मडली ॥ मौनम् । मउणं ॥ सौराः । सउरा ॥ कौकाः । फउला ॥
॥ १६३ ॥ आच गौरवे ॥ गौरव शब्द औत आत्वम् अउ श्च भवति ।
गौरव शम्मा भौती मा अथवा अउ थाय छ, थाय); भी, गौरवं । गउरवं ॥
॥१६४ ॥ नाव्यावः ॥ नौ शब्दे औत आवादेशो भवति ॥ नौ शमा भौता आव थाय ; भ, नावा ॥ ॥ १६५ ॥ एत्रयोदशादी स्वरस्य सस्वरव्यञ्जनेन ॥
त्रयोदश इत्येवंप्रकारेषु संख्याशब्देषु आदेः स्वरस्य परण सस्वरेण व्यञ्जनेन सह एद् भवति ॥ - त्रयोदश मेवा जतन संध्यावाय सम्भा मा स्वरना पछी આવેલા સ્વરને પછીના સ્વર અને વ્યંજનની સાથે શું થાય છે, જેમકે, तरे । तेवीसा । तेतीसा ।
॥१६६ ॥ स्थविर-विचकिलायस्कारे ॥ एषु आदेः स्वरस्य परेण सस्वरन्यजनेन सह एद् भवति ॥