________________
(१०)
गौशब्दे ओतः अउ आज इत्यादेशौ भवतः ॥
ત્તે શબ્દના સ્રોના અન્ન અને આમ એવા આદેશ થાય છે; જેમકે,. गउभो । गउआ । गाभ | हरस्स एसा गाई ॥
॥ १५९ ॥ औत ओत् ॥
औकार स्यादे रोद् भवति ॥
કાઈપ શબ્દના સ્વરોમાં જે આદિ ઔ તેના ઔ થાય છે; જેમકે, कौमुदी | कोमुई || यौवनम् । जोग्वणं ॥ कौस्तुभः । कोत्थुहो | कौशाम्बी । कोसम्बी ॥ क्रौञ्चः । कोचो ॥ कौशिकः । कोसिभ ॥
॥ १६० ॥ उत्सौन्दयादौ ॥
सौन्दर्यादिषु शब्देषु औत उद् भवति ||
सौन्दर्य विगेरे शोभां भौना उ थाय छे; 9भडे, सुन्दरं सुन्दरिभं । मुञ्चायंणो । सुण्डो । सुद्धाअणी । दुवारिओ । सुगन्धत्तणं । पुलोमी । सुवणिओ ॥ सौन्दर्य । मौञ्जायन । शौण्ड । शौद्धोदनि । दौवारिक । सौगन्ध्य । पौलोमी । सौवर्णिकः ॥
1
॥ १६९ ॥ कौक्षेय वा ॥
कौक्षेयक शब्दे औत उद् वा भवति ।।
कौक्षेयक शुभां औनेा उ विश्ये थाय छे, नेभडे, कुच्छेभयं ।
कौच्छेअनं ॥
॥ १६२ ॥ अ: पौरादौ च ॥ कौक्षेयके पौरादिषु च औत अउ रादेशो भवति ।