________________
(४९) ॥ १५४ ॥ उच्चै निचैस्यः ॥ अनयो रेतः अअ इत्यादेशो भवति ॥
उच्चैस् अने नीचैस् शम्दाना ऐतो अअ थाय छ; भ, उच्चभं । मीचभं । उच्चनीचाभ्यां के सिद्धम् । उच्चै चैसो स्तु रूपान्तर निवृत्यर्थ वचनम् ॥
॥ १५५ ॥ ईद्वैयें ॥ धैर्य शब्दे ऐत ईद भवति ॥
धैर्य श६ना ऐना ई थाय छ; भी, धीरं हरइ विसाओ ॥ ॥ १५६ ॥ ओतोद्वान्योन्य-प्रकोष्ठातोद्य-शिरोवेदना-मनोहर
सरोरुहे क्तोश्च वः ॥ एषु ओतो ऽवं वा भवति वत्संनियोगे च यथासंभवं ककारतकारयो वादेशः॥
अन्योन्य, प्रकोष्ठ, आतोद्य, शिरोवेदना, मनोहर, मने सरोरुह, या શબ્દોના ઓને અ થાય; અને આ શબ્દોના (જે શબ્દમાં સંભવે તેમાં ) क्स ने त्नी व थाय छ रेम, अन्नन्नं अन्नुनं । पवट्ठो पउट्ठो। आवज भाउजं । सिरविअणा सिरोविअणा । मणहरं मणोहरं । सररुहं सरोरुहं ॥
॥१५७ ॥ ऊत्सोच्छ्चासे ॥ सोच्छ्वास शब्दे ओत ऊद् भवति ॥ सोच्छ्वास शहना ओनो ऊ याय छ; भी, सोछ्वास । सूसासो ॥
॥१५८ ॥ गव्यउ-आः॥