________________
(४८) सैन्य शहना मने देस विगेरे शहाना ऐन अइ थाय छ, (ए था नथी); भी, सइन्नं । दइच्चो । दइन्नं । अइसरि। भइरवो । वाजवणो । दइव। वइआलीअं । वइएसो । वइएहो । वइदब्भो । वइस्साणरो । कइअवं । वइसाहो । वइसालो । सइरं । चहत्तं ॥ दैस । दैन्य । ऐश्वर्य । भैरव । वैजवन । दैवत । वैतालीय। वैदेश । वैदेह । वैदर्भ । वैश्वानर । कैतव । वैशाख । वैशाल। स्वैर । चैत्य । इत्यादि ।
विश्लेषे न भवति । चैत्यम् । चेइअं॥ आर्षे । चैत्यवन्दनम् । ची-वन्दणं ॥
॥१५२॥ वैरादौ वा ॥ वैरादिषु ऐतः अइ रादेशो वा भवति ॥
वैर विगेरे शहना ऐने। अइ विस्ये थाय छ भो, वइरं वेरं । कइलासो। केलासो । कइरवं केरवं । वइसवणो वेसवणो । वइसम्पायणो वेसम्पायणो । वइआलिओ वेआलिओ । वइसि वेसिअं । चइत्तो चेत्तो ॥ वैर । कैलास । कैरव । वैश्रवण । वैशम्पायन । वैतालिक । वैशिक । चैत्र । इत्यादि ॥
॥१५३॥ एच दैवे ॥ दैव शब्दे ऐत एत् अइ श्चादेशो भवति ॥ . दैव शहना ऐन ए सने अइ माहेश थाय छे भाडे, देव्वं दइव्वं दइवं ॥