________________
(४७) णोआ। दिअरो देवरो ॥ महमहिअ-दसण-किसरं । केसरं ।।
महिला महेला इति तु महिलामहेलाभ्यां शब्दाभ्यां सिद्धम् ।। :
॥१४७॥ ऊः स्तने वा ॥ स्तेने एत ऊद् वा भवति ॥ स्तेन शहना एन। ऊ विक्ष्ये थायछे भाडे, थूणो थेगो।। - ॥१४८॥ ऐत एत् ॥ ऐकार स्यादौ वर्तमानस्य एवं भवति ॥
શબ્દના સ્વરોમાં આરંભે વર્તતા ને થાય છે; જેમકે, सेला । तेलुकं । एरावणो । केलासो । वैजो । केढवो । वेहव्वं ॥
॥१४९ ॥ इत्सैन्धव-शनैश्वरे ॥ एतयो रत इत्त्वं भवति ॥
सैन्धव मने शनैश्वर श५-४ना ऐने। इ थाय छ भ, सिन्धवं । सणिच्छरो॥
॥१५० ॥ सैन्ये वा ॥ सैन्य शब्दे ऐत इद् वा भवति ॥ सैन्य शहना ऐने। इ विक्ष्ये थाय छे भई, सिन्नं सेनं ॥
॥१५१॥ अइ दैत्यादौ च ॥ सैन्य शब्द दैत्य इसेवमादिषु च ऐतो अइ इत्यादेशो भवति । एखापवादः॥