________________
(४६) एवम् एआरिसो । भवारिसो। जारिसो। तारिसो। केरिसो। एरिसो । अन्नारिसो । अम्हारिसो । तुम्हारिसो
टक्सक्साहचर्यात् सदाद्यन्यादि [हे० ५.१] सूत्रविहितः किविह गृह्यते ॥
॥१४३॥ आदृते दिः ॥ आदृत शब्दे ऋनो ढि रादेशो भवति ॥ आदृत ३५-४ना ऋने। ढि थाय छ भ, आदिओ ॥
॥१४४॥ अरि हप्ते ॥ दृप्तशब्दे ऋतो रि रादेशो भवति ॥
दृप्त श५-४ना ऋनी अरि थाय छ रेम, दरिओ । दरिअसीहेण ॥
___॥१४५॥ लत इलिः कृप्त-क्लन्ने ॥ अनयो लत इलि रादेशो भवति ॥
क्लृप्त मने कृन्न शमना लो इलि थायछ भ, किलिनकुसुमोवयारेसु ॥ धाराकिलिन्न-वत्तं ॥ ॥ १४६॥ एत इद्धा वेदना-चपेटा-देवर-केसरे ॥ वेदनादिषु एत इत्त्वं वा भवति ॥
वेदना, चपेटा, देवर, अने केसर श५-४ना एनो इ विजय थाय छ भ, विअणा वेअणा । चविडा । विअड-चवेडा-वि